E 156-14 Tulāpuruṣadānaprayoga
Manuscript culture infobox
Filmed in: E 156/14
Title: Tulāpuruṣadānaprayoga
Dimensions: 16 x 8.2 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.:
Remarks:
Reel No. E 156/14
Inventory No. 79168
Title Tulāpuruṣadānavidhi
Remarks
Author Divākara bhaṭṭa
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete and damaged
Size 16 x 8.2 cm
Binding Hole
Folios 6
Lines per Folio 9
Foliation numerals in both margins of the verso side.
Owner / Deliverer Rājopādhyāya
Place of Deposit Kathmandu
Accession No. E 2619
Manuscript Features
Recto side of 6th folio is blank.
Excerpts
Beginning
tulāpuruṣadānaṃ (fol. 1r1)
śrīparadevatāyai namaḥ || || atha tulāpuruṣadānavidhiḥ ||
hemādrau vi(kṣu)dharmottare ||
tulāpradānaṃ pravakṣyāmi sarvarogapraṇāśanaṃ ||
yad gauryā caritaṃ pūrvaṃ lakṣmīnārāyaṇena tu ||
puṇyaṃ dinam athāsādya tṛtīyāyāṃ viśeṣataḥ ||
gomayenānuliptāyāṃ bhūmau kṛtvā ghaṭaṃ śubhaṃ ||
dāravaṃ śuvṛkṣasya caturhastapramāṇataḥ ||
suvarṇaṃ tatra badhnīyāt svaśaktyā ghaṭitaṃ gaṭe ||
sauvarṇaṃ sthāpayet tatra vāsudevaṃ caturbhujaṃ ||
śikādvayaṃ ca badhnīyā(!)sthāpayet pīṭhake tataḥ ||
tatrārohet savastrāstraḥ sarvālaṃkarabhūṣitaḥ ||
abhīṣṭadevatāṃ gṛhya †ramāpayitv↠ghṛtādibhiḥ ||
tulāpuruṣadānasya vidhir eṣa prakīrttītaḥ || (fol. 1v1–7)
End
śīghraṃ parasvīkaraṇā(!)chreyaḥ prāpnoti puṣkalam iti ||
suvarṇādisakaladravyatulāsy evaṃ kaimutikanyāyāt ||
avantyaḥ suvarṇaśabdorajarajatādisarvadravyatulopalakṣako bodhyaḥ
mīmāṃsaikadhuraṃdharaḥ śrutivaro nyāyepi vāgīśvaraḥ
sāhitye mṛgasāgaraḥ sujanatāvallīrasāladrumaḥ ||
yaṃ vidvanmaṇiśekharo dinakaraḥ prāsūta viśveśvaraṃ
tenākāri ghṛtāditolanavidhau satprītaye paddhatiḥ || || (fol. 6v2–7)
Colophon
iti śrīdānodyotadānaratnadānamayūkhādyanusāreṇa
cakālopanāmakabhaṭṭadivākarakṛtadānasaṃkṣepacaṃdrikāyāṃ
tāmraghṛtāditulāpuruṣadānaprayogaḥ samāptaḥ || ||
śubham || 6 || 6 || 6 || (fol. 6v7–9)
Microfilm Details
Reel No. E 156/14
Date of Filming 23-12-1976
Exposures 7
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK
Date 03-07-2003