E 156-14 Tulāpuruṣadānaprayoga

Manuscript culture infobox

Filmed in: E 156/14
Title: Tulāpuruṣadānaprayoga
Dimensions: 16 x 8.2 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.:
Remarks:

Reel No. E 156/14

Inventory No. 79168

Title Tulāpuruṣadānavidhi

Remarks

Author Divākara bhaṭṭa

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete and damaged

Size 16 x 8.2 cm

Binding Hole

Folios 6

Lines per Folio 9

Foliation numerals in both margins of the verso side.

Owner / Deliverer Rājopādhyāya

Place of Deposit Kathmandu

Accession No. E 2619

Manuscript Features

Recto side of 6th folio is blank.

Excerpts

Beginning

tulāpuruṣadānaṃ (fol. 1r1)
śrīparadevatāyai namaḥ ||    || atha tulāpuruṣadānavidhiḥ ||
hemādrau vi(kṣu)dharmottare ||
tulāpradānaṃ pravakṣyāmi sarvarogapraṇāśanaṃ ||
yad gauryā caritaṃ pūrvaṃ lakṣmīnārāyaṇena tu ||
puṇyaṃ dinam athāsādya tṛtīyāyāṃ viśeṣataḥ ||
gomayenānuliptāyāṃ bhūmau kṛtvā ghaṭaṃ śubhaṃ ||
dāravaṃ śuvṛkṣasya caturhastapramāṇataḥ ||
suvarṇaṃ tatra badhnīyāt svaśaktyā ghaṭitaṃ gaṭe ||
sauvarṇaṃ sthāpayet tatra vāsudevaṃ caturbhujaṃ ||
śikādvayaṃ ca badhnīyā(!)sthāpayet pīṭhake tataḥ ||
tatrārohet savastrāstraḥ sarvālaṃkarabhūṣitaḥ ||
abhīṣṭadevatāṃ gṛhya †ramāpayitv↠ghṛtādibhiḥ ||
tulāpuruṣadānasya vidhir eṣa prakīrttītaḥ || (fol. 1v1–7)

End

śīghraṃ parasvīkaraṇā(!)chreyaḥ prāpnoti puṣkalam iti ||
suvarṇādisakaladravyatulāsy evaṃ kaimutikanyāyāt ||
avantyaḥ suvarṇaśabdorajarajatādisarvadravyatulopalakṣako bodhyaḥ
mīmāṃsaikadhuraṃdharaḥ śrutivaro nyāyepi vāgīśvaraḥ
sāhitye mṛgasāgaraḥ sujanatāvallīrasāladrumaḥ ||
yaṃ vidvanmaṇiśekharo dinakaraḥ prāsūta viśveśvaraṃ
tenākāri ghṛtāditolanavidhau satprītaye paddhatiḥ ||    || (fol. 6v2–7)

Colophon

iti śrīdānodyotadānaratnadānamayūkhādyanusāreṇa
cakālopanāmakabhaṭṭadivākarakṛtadānasaṃkṣepacaṃdrikāyāṃ
tāmraghṛtāditulāpuruṣadānaprayogaḥ samāptaḥ ||    ||
śubham || 6 || 6 || 6 || (fol. 6v7–9)

Microfilm Details

Reel No. E 156/14

Date of Filming 23-12-1976

Exposures 7

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 03-07-2003